सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्केत / संत्रङ्केत
सन्त्रङ्केयाताम् / संत्रङ्केयाताम्
सन्त्रङ्केरन् / संत्रङ्केरन्
मध्यम
सन्त्रङ्केथाः / संत्रङ्केथाः
सन्त्रङ्केयाथाम् / संत्रङ्केयाथाम्
सन्त्रङ्केध्वम् / संत्रङ्केध्वम्
उत्तम
सन्त्रङ्केय / संत्रङ्केय
सन्त्रङ्केवहि / संत्रङ्केवहि
सन्त्रङ्केमहि / संत्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्क्येत / संत्रङ्क्येत
सन्त्रङ्क्येयाताम् / संत्रङ्क्येयाताम्
सन्त्रङ्क्येरन् / संत्रङ्क्येरन्
मध्यम
सन्त्रङ्क्येथाः / संत्रङ्क्येथाः
सन्त्रङ्क्येयाथाम् / संत्रङ्क्येयाथाम्
सन्त्रङ्क्येध्वम् / संत्रङ्क्येध्वम्
उत्तम
सन्त्रङ्क्येय / संत्रङ्क्येय
सन्त्रङ्क्येवहि / संत्रङ्क्येवहि
सन्त्रङ्क्येमहि / संत्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः