सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीकेत / संटीकेत
सण्टीकेयाताम् / संटीकेयाताम्
सण्टीकेरन् / संटीकेरन्
मध्यम
सण्टीकेथाः / संटीकेथाः
सण्टीकेयाथाम् / संटीकेयाथाम्
सण्टीकेध्वम् / संटीकेध्वम्
उत्तम
सण्टीकेय / संटीकेय
सण्टीकेवहि / संटीकेवहि
सण्टीकेमहि / संटीकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीक्येत / संटीक्येत
सण्टीक्येयाताम् / संटीक्येयाताम्
सण्टीक्येरन् / संटीक्येरन्
मध्यम
सण्टीक्येथाः / संटीक्येथाः
सण्टीक्येयाथाम् / संटीक्येयाथाम्
सण्टीक्येध्वम् / संटीक्येध्वम्
उत्तम
सण्टीक्येय / संटीक्येय
सण्टीक्येवहि / संटीक्येवहि
सण्टीक्येमहि / संटीक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः