सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीकिष्यते / संटीकिष्यते
सण्टीकिष्येते / संटीकिष्येते
सण्टीकिष्यन्ते / संटीकिष्यन्ते
मध्यम
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
उत्तम
सण्टीकिष्ये / संटीकिष्ये
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकिष्यामहे / संटीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीकिष्यते / संटीकिष्यते
सण्टीकिष्येते / संटीकिष्येते
सण्टीकिष्यन्ते / संटीकिष्यन्ते
मध्यम
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
उत्तम
सण्टीकिष्ये / संटीकिष्ये
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकिष्यामहे / संटीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः