सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीकते / संटीकते
सण्टीकेते / संटीकेते
सण्टीकन्ते / संटीकन्ते
मध्यम
सण्टीकसे / संटीकसे
सण्टीकेथे / संटीकेथे
सण्टीकध्वे / संटीकध्वे
उत्तम
सण्टीके / संटीके
सण्टीकावहे / संटीकावहे
सण्टीकामहे / संटीकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सण्टीक्यते / संटीक्यते
सण्टीक्येते / संटीक्येते
सण्टीक्यन्ते / संटीक्यन्ते
मध्यम
सण्टीक्यसे / संटीक्यसे
सण्टीक्येथे / संटीक्येथे
सण्टीक्यध्वे / संटीक्यध्वे
उत्तम
सण्टीक्ये / संटीक्ये
सण्टीक्यावहे / संटीक्यावहे
सण्टीक्यामहे / संटीक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः