सम् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्च्योतेत् / संच्योतेत् / सञ्च्योतेद् / संच्योतेद्
सञ्च्योतेताम् / संच्योतेताम्
सञ्च्योतेयुः / संच्योतेयुः
मध्यम
सञ्च्योतेः / संच्योतेः
सञ्च्योतेतम् / संच्योतेतम्
सञ्च्योतेत / संच्योतेत
उत्तम
सञ्च्योतेयम् / संच्योतेयम्
सञ्च्योतेव / संच्योतेव
सञ्च्योतेम / संच्योतेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्च्युत्येत / संच्युत्येत
सञ्च्युत्येयाताम् / संच्युत्येयाताम्
सञ्च्युत्येरन् / संच्युत्येरन्
मध्यम
सञ्च्युत्येथाः / संच्युत्येथाः
सञ्च्युत्येयाथाम् / संच्युत्येयाथाम्
सञ्च्युत्येध्वम् / संच्युत्येध्वम्
उत्तम
सञ्च्युत्येय / संच्युत्येय
सञ्च्युत्येवहि / संच्युत्येवहि
सञ्च्युत्येमहि / संच्युत्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः