सम् + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुच्योत / संचुच्योत
सञ्चुच्युततुः / संचुच्युततुः
सञ्चुच्युतुः / संचुच्युतुः
मध्यम
सञ्चुच्योतिथ / संचुच्योतिथ
सञ्चुच्युतथुः / संचुच्युतथुः
सञ्चुच्युत / संचुच्युत
उत्तम
सञ्चुच्योत / संचुच्योत
सञ्चुच्युतिव / संचुच्युतिव
सञ्चुच्युतिम / संचुच्युतिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चुच्युते / संचुच्युते
सञ्चुच्युताते / संचुच्युताते
सञ्चुच्युतिरे / संचुच्युतिरे
मध्यम
सञ्चुच्युतिषे / संचुच्युतिषे
सञ्चुच्युताथे / संचुच्युताथे
सञ्चुच्युतिध्वे / संचुच्युतिध्वे
उत्तम
सञ्चुच्युते / संचुच्युते
सञ्चुच्युतिवहे / संचुच्युतिवहे
सञ्चुच्युतिमहे / संचुच्युतिमहे
 


सनादि प्रत्ययाः

उपसर्गाः