सम् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकिष्यते / संचकिष्यते
सञ्चकिष्येते / संचकिष्येते
सञ्चकिष्यन्ते / संचकिष्यन्ते
मध्यम
सञ्चकिष्यसे / संचकिष्यसे
सञ्चकिष्येथे / संचकिष्येथे
सञ्चकिष्यध्वे / संचकिष्यध्वे
उत्तम
सञ्चकिष्ये / संचकिष्ये
सञ्चकिष्यावहे / संचकिष्यावहे
सञ्चकिष्यामहे / संचकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकिष्यते / संचकिष्यते
सञ्चकिष्येते / संचकिष्येते
सञ्चकिष्यन्ते / संचकिष्यन्ते
मध्यम
सञ्चकिष्यसे / संचकिष्यसे
सञ्चकिष्येथे / संचकिष्येथे
सञ्चकिष्यध्वे / संचकिष्यध्वे
उत्तम
सञ्चकिष्ये / संचकिष्ये
सञ्चकिष्यावहे / संचकिष्यावहे
सञ्चकिष्यामहे / संचकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः