सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
मध्यम
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
उत्तम
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
मध्यम
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
उत्तम
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः