सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थते / संग्रन्थते
सङ्ग्रन्थेते / संग्रन्थेते
सङ्ग्रन्थन्ते / संग्रन्थन्ते
मध्यम
सङ्ग्रन्थसे / संग्रन्थसे
सङ्ग्रन्थेथे / संग्रन्थेथे
सङ्ग्रन्थध्वे / संग्रन्थध्वे
उत्तम
सङ्ग्रन्थे / संग्रन्थे
सङ्ग्रन्थावहे / संग्रन्थावहे
सङ्ग्रन्थामहे / संग्रन्थामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थ्यते / संग्रन्थ्यते
सङ्ग्रन्थ्येते / संग्रन्थ्येते
सङ्ग्रन्थ्यन्ते / संग्रन्थ्यन्ते
मध्यम
सङ्ग्रन्थ्यसे / संग्रन्थ्यसे
सङ्ग्रन्थ्येथे / संग्रन्थ्येथे
सङ्ग्रन्थ्यध्वे / संग्रन्थ्यध्वे
उत्तम
सङ्ग्रन्थ्ये / संग्रन्थ्ये
सङ्ग्रन्थ्यावहे / संग्रन्थ्यावहे
सङ्ग्रन्थ्यामहे / संग्रन्थ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः