सम् + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खर्दति / संखर्दति
सङ्खर्दतः / संखर्दतः
सङ्खर्दन्ति / संखर्दन्ति
मध्यम
सङ्खर्दसि / संखर्दसि
सङ्खर्दथः / संखर्दथः
सङ्खर्दथ / संखर्दथ
उत्तम
सङ्खर्दामि / संखर्दामि
सङ्खर्दावः / संखर्दावः
सङ्खर्दामः / संखर्दामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खर्द्यते / संखर्द्यते
सङ्खर्द्येते / संखर्द्येते
सङ्खर्द्यन्ते / संखर्द्यन्ते
मध्यम
सङ्खर्द्यसे / संखर्द्यसे
सङ्खर्द्येथे / संखर्द्येथे
सङ्खर्द्यध्वे / संखर्द्यध्वे
उत्तम
सङ्खर्द्ये / संखर्द्ये
सङ्खर्द्यावहे / संखर्द्यावहे
सङ्खर्द्यामहे / संखर्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः