सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदेत् / संखदेत् / सङ्खदेद् / संखदेद्
सङ्खदेताम् / संखदेताम्
सङ्खदेयुः / संखदेयुः
मध्यम
सङ्खदेः / संखदेः
सङ्खदेतम् / संखदेतम्
सङ्खदेत / संखदेत
उत्तम
सङ्खदेयम् / संखदेयम्
सङ्खदेव / संखदेव
सङ्खदेम / संखदेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खद्येत / संखद्येत
सङ्खद्येयाताम् / संखद्येयाताम्
सङ्खद्येरन् / संखद्येरन्
मध्यम
सङ्खद्येथाः / संखद्येथाः
सङ्खद्येयाथाम् / संखद्येयाथाम्
सङ्खद्येध्वम् / संखद्येध्वम्
उत्तम
सङ्खद्येय / संखद्येय
सङ्खद्येवहि / संखद्येवहि
सङ्खद्येमहि / संखद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः