सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खदतु / संखदतु
सङ्खदताम् / संखदताम्
सङ्खदन्तु / संखदन्तु
मध्यम
सङ्खदतात् / संखदतात् / सङ्खदताद् / संखदताद् / सङ्खद / संखद
सङ्खदतम् / संखदतम्
सङ्खदत / संखदत
उत्तम
सङ्खदानि / संखदानि
सङ्खदाव / संखदाव
सङ्खदाम / संखदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खद्यताम् / संखद्यताम्
सङ्खद्येताम् / संखद्येताम्
सङ्खद्यन्ताम् / संखद्यन्ताम्
मध्यम
सङ्खद्यस्व / संखद्यस्व
सङ्खद्येथाम् / संखद्येथाम्
सङ्खद्यध्वम् / संखद्यध्वम्
उत्तम
सङ्खद्यै / संखद्यै
सङ्खद्यावहै / संखद्यावहै
सङ्खद्यामहै / संखद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः