सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदिष्यति / संखदिष्यति
सङ्खदिष्यतः / संखदिष्यतः
सङ्खदिष्यन्ति / संखदिष्यन्ति
मध्यम
सङ्खदिष्यसि / संखदिष्यसि
सङ्खदिष्यथः / संखदिष्यथः
सङ्खदिष्यथ / संखदिष्यथ
उत्तम
सङ्खदिष्यामि / संखदिष्यामि
सङ्खदिष्यावः / संखदिष्यावः
सङ्खदिष्यामः / संखदिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदिष्यते / संखदिष्यते
सङ्खदिष्येते / संखदिष्येते
सङ्खदिष्यन्ते / संखदिष्यन्ते
मध्यम
सङ्खदिष्यसे / संखदिष्यसे
सङ्खदिष्येथे / संखदिष्येथे
सङ्खदिष्यध्वे / संखदिष्यध्वे
उत्तम
सङ्खदिष्ये / संखदिष्ये
सङ्खदिष्यावहे / संखदिष्यावहे
सङ्खदिष्यामहे / संखदिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः