सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदिता / संखदिता
सङ्खदितारौ / संखदितारौ
सङ्खदितारः / संखदितारः
मध्यम
सङ्खदितासि / संखदितासि
सङ्खदितास्थः / संखदितास्थः
सङ्खदितास्थ / संखदितास्थ
उत्तम
सङ्खदितास्मि / संखदितास्मि
सङ्खदितास्वः / संखदितास्वः
सङ्खदितास्मः / संखदितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदिता / संखदिता
सङ्खदितारौ / संखदितारौ
सङ्खदितारः / संखदितारः
मध्यम
सङ्खदितासे / संखदितासे
सङ्खदितासाथे / संखदितासाथे
सङ्खदिताध्वे / संखदिताध्वे
उत्तम
सङ्खदिताहे / संखदिताहे
सङ्खदितास्वहे / संखदितास्वहे
सङ्खदितास्महे / संखदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः