सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समखादीत् / समखादीद् / समखदीत् / समखदीद्
समखादिष्टाम् / समखदिष्टाम्
समखादिषुः / समखदिषुः
मध्यम
समखादीः / समखदीः
समखादिष्टम् / समखदिष्टम्
समखादिष्ट / समखदिष्ट
उत्तम
समखादिषम् / समखदिषम्
समखादिष्व / समखदिष्व
समखादिष्म / समखदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समखादि
समखदिषाताम्
समखदिषत
मध्यम
समखदिष्ठाः
समखदिषाथाम्
समखदिढ्वम्
उत्तम
समखदिषि
समखदिष्वहि
समखदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः