सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदति / संखदति
सङ्खदतः / संखदतः
सङ्खदन्ति / संखदन्ति
मध्यम
सङ्खदसि / संखदसि
सङ्खदथः / संखदथः
सङ्खदथ / संखदथ
उत्तम
सङ्खदामि / संखदामि
सङ्खदावः / संखदावः
सङ्खदामः / संखदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खद्यते / संखद्यते
सङ्खद्येते / संखद्येते
सङ्खद्यन्ते / संखद्यन्ते
मध्यम
सङ्खद्यसे / संखद्यसे
सङ्खद्येथे / संखद्येथे
सङ्खद्यध्वे / संखद्यध्वे
उत्तम
सङ्खद्ये / संखद्ये
सङ्खद्यावहे / संखद्यावहे
सङ्खद्यामहे / संखद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः