सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खद्यात् / संखद्यात् / सङ्खद्याद् / संखद्याद्
सङ्खद्यास्ताम् / संखद्यास्ताम्
सङ्खद्यासुः / संखद्यासुः
मध्यम
सङ्खद्याः / संखद्याः
सङ्खद्यास्तम् / संखद्यास्तम्
सङ्खद्यास्त / संखद्यास्त
उत्तम
सङ्खद्यासम् / संखद्यासम्
सङ्खद्यास्व / संखद्यास्व
सङ्खद्यास्म / संखद्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खदिषीष्ट / संखदिषीष्ट
सङ्खदिषीयास्ताम् / संखदिषीयास्ताम्
सङ्खदिषीरन् / संखदिषीरन्
मध्यम
सङ्खदिषीष्ठाः / संखदिषीष्ठाः
सङ्खदिषीयास्थाम् / संखदिषीयास्थाम्
सङ्खदिषीध्वम् / संखदिषीध्वम्
उत्तम
सङ्खदिषीय / संखदिषीय
सङ्खदिषीवहि / संखदिषीवहि
सङ्खदिषीमहि / संखदिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः