सम् + क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समक्रन्दत् / समक्रन्दद्
समक्रन्दताम्
समक्रन्दन्
मध्यम
समक्रन्दः
समक्रन्दतम्
समक्रन्दत
उत्तम
समक्रन्दम्
समक्रन्दाव
समक्रन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समक्रन्द्यत
समक्रन्द्येताम्
समक्रन्द्यन्त
मध्यम
समक्रन्द्यथाः
समक्रन्द्येथाम्
समक्रन्द्यध्वम्
उत्तम
समक्रन्द्ये
समक्रन्द्यावहि
समक्रन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः