सम् + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कोकिता / संकोकिता
सङ्कोकितारौ / संकोकितारौ
सङ्कोकितारः / संकोकितारः
मध्यम
सङ्कोकितासे / संकोकितासे
सङ्कोकितासाथे / संकोकितासाथे
सङ्कोकिताध्वे / संकोकिताध्वे
उत्तम
सङ्कोकिताहे / संकोकिताहे
सङ्कोकितास्वहे / संकोकितास्वहे
सङ्कोकितास्महे / संकोकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कोकिता / संकोकिता
सङ्कोकितारौ / संकोकितारौ
सङ्कोकितारः / संकोकितारः
मध्यम
सङ्कोकितासे / संकोकितासे
सङ्कोकितासाथे / संकोकितासाथे
सङ्कोकिताध्वे / संकोकिताध्वे
उत्तम
सङ्कोकिताहे / संकोकिताहे
सङ्कोकितास्वहे / संकोकितास्वहे
सङ्कोकितास्महे / संकोकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः