सम् + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कोकिषीष्ट / संकोकिषीष्ट
सङ्कोकिषीयास्ताम् / संकोकिषीयास्ताम्
सङ्कोकिषीरन् / संकोकिषीरन्
मध्यम
सङ्कोकिषीष्ठाः / संकोकिषीष्ठाः
सङ्कोकिषीयास्थाम् / संकोकिषीयास्थाम्
सङ्कोकिषीध्वम् / संकोकिषीध्वम्
उत्तम
सङ्कोकिषीय / संकोकिषीय
सङ्कोकिषीवहि / संकोकिषीवहि
सङ्कोकिषीमहि / संकोकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कोकिषीष्ट / संकोकिषीष्ट
सङ्कोकिषीयास्ताम् / संकोकिषीयास्ताम्
सङ्कोकिषीरन् / संकोकिषीरन्
मध्यम
सङ्कोकिषीष्ठाः / संकोकिषीष्ठाः
सङ्कोकिषीयास्थाम् / संकोकिषीयास्थाम्
सङ्कोकिषीध्वम् / संकोकिषीध्वम्
उत्तम
सङ्कोकिषीय / संकोकिषीय
सङ्कोकिषीवहि / संकोकिषीवहि
सङ्कोकिषीमहि / संकोकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः