सम् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिता / संकाञ्चिता
सङ्काञ्चितारौ / संकाञ्चितारौ
सङ्काञ्चितारः / संकाञ्चितारः
मध्यम
सङ्काञ्चितासे / संकाञ्चितासे
सङ्काञ्चितासाथे / संकाञ्चितासाथे
सङ्काञ्चिताध्वे / संकाञ्चिताध्वे
उत्तम
सङ्काञ्चिताहे / संकाञ्चिताहे
सङ्काञ्चितास्वहे / संकाञ्चितास्वहे
सङ्काञ्चितास्महे / संकाञ्चितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्काञ्चिता / संकाञ्चिता
सङ्काञ्चितारौ / संकाञ्चितारौ
सङ्काञ्चितारः / संकाञ्चितारः
मध्यम
सङ्काञ्चितासे / संकाञ्चितासे
सङ्काञ्चितासाथे / संकाञ्चितासाथे
सङ्काञ्चिताध्वे / संकाञ्चिताध्वे
उत्तम
सङ्काञ्चिताहे / संकाञ्चिताहे
सङ्काञ्चितास्वहे / संकाञ्चितास्वहे
सङ्काञ्चितास्महे / संकाञ्चितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः