सम् + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समर्द्यात् / समर्द्याद्
समर्द्यास्ताम्
समर्द्यासुः
मध्यम
समर्द्याः
समर्द्यास्तम्
समर्द्यास्त
उत्तम
समर्द्यासम्
समर्द्यास्व
समर्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समर्दिषीष्ट
समर्दिषीयास्ताम्
समर्दिषीरन्
मध्यम
समर्दिषीष्ठाः
समर्दिषीयास्थाम्
समर्दिषीध्वम्
उत्तम
समर्दिषीय
समर्दिषीवहि
समर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः