सम् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समङ्गेत् / समङ्गेद्
समङ्गेताम्
समङ्गेयुः
मध्यम
समङ्गेः
समङ्गेतम्
समङ्गेत
उत्तम
समङ्गेयम्
समङ्गेव
समङ्गेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समङ्ग्येत
समङ्ग्येयाताम्
समङ्ग्येरन्
मध्यम
समङ्ग्येथाः
समङ्ग्येयाथाम्
समङ्ग्येध्वम्
उत्तम
समङ्ग्येय
समङ्ग्येवहि
समङ्ग्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः