सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयतात् / सम्बयताद् / सम्बयतु
सम्बयताम्
सम्बयन्तु
मध्यम
सम्बयतात् / सम्बयताद् / सम्बय
सम्बयतम्
सम्बयत
उत्तम
सम्बयानि
सम्बयाव
सम्बयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयताम्
सम्बयेताम्
सम्बयन्ताम्
मध्यम
सम्बयस्व
सम्बयेथाम्
सम्बयध्वम्
उत्तम
सम्बयै
सम्बयावहै
सम्बयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्ब्यताम्
सम्ब्येताम्
सम्ब्यन्ताम्
मध्यम
सम्ब्यस्व
सम्ब्येथाम्
सम्ब्यध्वम्
उत्तम
सम्ब्यै
सम्ब्यावहै
सम्ब्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः