सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अससम्बत् / अससम्बद्
अससम्बताम्
अससम्बन्
मध्यम
अससम्बः
अससम्बतम्
अससम्बत
उत्तम
अससम्बम्
अससम्बाव
अससम्बाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अससम्बत
अससम्बेताम्
अससम्बन्त
मध्यम
अससम्बथाः
अससम्बेथाम्
अससम्बध्वम्
उत्तम
अससम्बे
अससम्बावहि
अससम्बामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असम्बि
असम्बिषाताम् / असम्बयिषाताम्
असम्बिषत / असम्बयिषत
मध्यम
असम्बिष्ठाः / असम्बयिष्ठाः
असम्बिषाथाम् / असम्बयिषाथाम्
असम्बिढ्वम् / असम्बयिढ्वम् / असम्बयिध्वम्
उत्तम
असम्बिषि / असम्बयिषि
असम्बिष्वहि / असम्बयिष्वहि
असम्बिष्महि / असम्बयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः