सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्रतुः / सम्बयांचक्रतुः / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रुः / सम्बयांचक्रुः / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकर्थ / सम्बयांचकर्थ / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्रथुः / सम्बयांचक्रथुः / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चक्र / सम्बयांचक्र / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चकर / सम्बयांचकर / सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृव / सम्बयांचकृव / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृम / सम्बयांचकृम / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूवे / सम्बयांबभूवे / सम्बयामाहे
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवाते / सम्बयांबभूवाते / सम्बयामासाते
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूविरे / सम्बयांबभूविरे / सम्बयामासिरे
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविषे / सम्बयांबभूविषे / सम्बयामासिषे
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवाथे / सम्बयांबभूवाथे / सम्बयामासाथे
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूविध्वे / सम्बयांबभूविध्वे / सम्बयाम्बभूविढ्वे / सम्बयांबभूविढ्वे / सम्बयामासिध्वे
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूवे / सम्बयांबभूवे / सम्बयामाहे
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविवहे / सम्बयांबभूविवहे / सम्बयामासिवहे
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविमहे / सम्बयांबभूविमहे / सम्बयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः