सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असम्बयत् / असम्बयद्
असम्बयताम्
असम्बयन्
मध्यम
असम्बयः
असम्बयतम्
असम्बयत
उत्तम
असम्बयम्
असम्बयाव
असम्बयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असम्बयत
असम्बयेताम्
असम्बयन्त
मध्यम
असम्बयथाः
असम्बयेथाम्
असम्बयध्वम्
उत्तम
असम्बये
असम्बयावहि
असम्बयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असम्ब्यत
असम्ब्येताम्
असम्ब्यन्त
मध्यम
असम्ब्यथाः
असम्ब्येथाम्
असम्ब्यध्वम्
उत्तम
असम्ब्ये
असम्ब्यावहि
असम्ब्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः