श्वस् धातुरूपाणि - लोट् लकारः

श्वसँ प्राणने - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्वसितात् / श्वसिताद् / श्वसितु
श्वसिताम्
श्वसन्तु
मध्यम
श्वसितात् / श्वसिताद् / श्वसिहि
श्वसितम्
श्वसित
उत्तम
श्वसानि
श्वसाव
श्वसाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वस्यताम्
श्वस्येताम्
श्वस्यन्ताम्
मध्यम
श्वस्यस्व
श्वस्येथाम्
श्वस्यध्वम्
उत्तम
श्वस्यै
श्वस्यावहै
श्वस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः