श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लथतात् / श्लथताद् / श्लथतु
श्लथताम्
श्लथन्तु
मध्यम
श्लथतात् / श्लथताद् / श्लथ
श्लथतम्
श्लथत
उत्तम
श्लथानि
श्लथाव
श्लथाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लथ्यताम्
श्लथ्येताम्
श्लथ्यन्ताम्
मध्यम
श्लथ्यस्व
श्लथ्येथाम्
श्लथ्यध्वम्
उत्तम
श्लथ्यै
श्लथ्यावहै
श्लथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः