श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लथति
श्लथतः
श्लथन्ति
मध्यम
श्लथसि
श्लथथः
श्लथथ
उत्तम
श्लथामि
श्लथावः
श्लथामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लथ्यते
श्लथ्येते
श्लथ्यन्ते
मध्यम
श्लथ्यसे
श्लथ्येथे
श्लथ्यध्वे
उत्तम
श्लथ्ये
श्लथ्यावहे
श्लथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः