श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लथत् / अश्लथद्
अश्लथताम्
अश्लथन्
मध्यम
अश्लथः
अश्लथतम्
अश्लथत
उत्तम
अश्लथम्
अश्लथाव
अश्लथाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लथ्यत
अश्लथ्येताम्
अश्लथ्यन्त
मध्यम
अश्लथ्यथाः
अश्लथ्येथाम्
अश्लथ्यध्वम्
उत्तम
अश्लथ्ये
अश्लथ्यावहि
अश्लथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः