श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लङ्कयिष्यत् / अश्लङ्कयिष्यद्
अश्लङ्कयिष्यताम्
अश्लङ्कयिष्यन्
मध्यम
अश्लङ्कयिष्यः
अश्लङ्कयिष्यतम्
अश्लङ्कयिष्यत
उत्तम
अश्लङ्कयिष्यम्
अश्लङ्कयिष्याव
अश्लङ्कयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लङ्कयिष्यत
अश्लङ्कयिष्येताम्
अश्लङ्कयिष्यन्त
मध्यम
अश्लङ्कयिष्यथाः
अश्लङ्कयिष्येथाम्
अश्लङ्कयिष्यध्वम्
उत्तम
अश्लङ्कयिष्ये
अश्लङ्कयिष्यावहि
अश्लङ्कयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लङ्किष्यत / अश्लङ्कयिष्यत
अश्लङ्किष्येताम् / अश्लङ्कयिष्येताम्
अश्लङ्किष्यन्त / अश्लङ्कयिष्यन्त
मध्यम
अश्लङ्किष्यथाः / अश्लङ्कयिष्यथाः
अश्लङ्किष्येथाम् / अश्लङ्कयिष्येथाम्
अश्लङ्किष्यध्वम् / अश्लङ्कयिष्यध्वम्
उत्तम
अश्लङ्किष्ये / अश्लङ्कयिष्ये
अश्लङ्किष्यावहि / अश्लङ्कयिष्यावहि
अश्लङ्किष्यामहि / अश्लङ्कयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः