श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशश्लङ्कत् / अशश्लङ्कद्
अशश्लङ्कताम्
अशश्लङ्कन्
मध्यम
अशश्लङ्कः
अशश्लङ्कतम्
अशश्लङ्कत
उत्तम
अशश्लङ्कम्
अशश्लङ्काव
अशश्लङ्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशश्लङ्कत
अशश्लङ्केताम्
अशश्लङ्कन्त
मध्यम
अशश्लङ्कथाः
अशश्लङ्केथाम्
अशश्लङ्कध्वम्
उत्तम
अशश्लङ्के
अशश्लङ्कावहि
अशश्लङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लङ्कि
अश्लङ्किषाताम् / अश्लङ्कयिषाताम्
अश्लङ्किषत / अश्लङ्कयिषत
मध्यम
अश्लङ्किष्ठाः / अश्लङ्कयिष्ठाः
अश्लङ्किषाथाम् / अश्लङ्कयिषाथाम्
अश्लङ्किढ्वम् / अश्लङ्कयिढ्वम् / अश्लङ्कयिध्वम्
उत्तम
अश्लङ्किषि / अश्लङ्कयिषि
अश्लङ्किष्वहि / अश्लङ्कयिष्वहि
अश्लङ्किष्महि / अश्लङ्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः