श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्रतुः / श्लङ्कयांचक्रतुः / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्रुः / श्लङ्कयांचक्रुः / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
मध्यम
श्लङ्कयाञ्चकर्थ / श्लङ्कयांचकर्थ / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चक्रथुः / श्लङ्कयांचक्रथुः / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चक्र / श्लङ्कयांचक्र / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
उत्तम
श्लङ्कयाञ्चकर / श्लङ्कयांचकर / श्लङ्कयाञ्चकार / श्लङ्कयांचकार / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृव / श्लङ्कयांचकृव / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृम / श्लङ्कयांचकृम / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवतुः / श्लङ्कयांबभूवतुः / श्लङ्कयामासतुः
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूवुः / श्लङ्कयांबभूवुः / श्लङ्कयामासुः
मध्यम
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविथ / श्लङ्कयांबभूविथ / श्लङ्कयामासिथ
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवथुः / श्लङ्कयांबभूवथुः / श्लङ्कयामासथुः
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
उत्तम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूव / श्लङ्कयांबभूव / श्लङ्कयामास
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविव / श्लङ्कयांबभूविव / श्लङ्कयामासिव
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविम / श्लङ्कयांबभूविम / श्लङ्कयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयाञ्चक्राते / श्लङ्कयांचक्राते / श्लङ्कयाम्बभूवाते / श्लङ्कयांबभूवाते / श्लङ्कयामासाते
श्लङ्कयाञ्चक्रिरे / श्लङ्कयांचक्रिरे / श्लङ्कयाम्बभूविरे / श्लङ्कयांबभूविरे / श्लङ्कयामासिरे
मध्यम
श्लङ्कयाञ्चकृषे / श्लङ्कयांचकृषे / श्लङ्कयाम्बभूविषे / श्लङ्कयांबभूविषे / श्लङ्कयामासिषे
श्लङ्कयाञ्चक्राथे / श्लङ्कयांचक्राथे / श्लङ्कयाम्बभूवाथे / श्लङ्कयांबभूवाथे / श्लङ्कयामासाथे
श्लङ्कयाञ्चकृढ्वे / श्लङ्कयांचकृढ्वे / श्लङ्कयाम्बभूविध्वे / श्लङ्कयांबभूविध्वे / श्लङ्कयाम्बभूविढ्वे / श्लङ्कयांबभूविढ्वे / श्लङ्कयामासिध्वे
उत्तम
श्लङ्कयाञ्चक्रे / श्लङ्कयांचक्रे / श्लङ्कयाम्बभूवे / श्लङ्कयांबभूवे / श्लङ्कयामाहे
श्लङ्कयाञ्चकृवहे / श्लङ्कयांचकृवहे / श्लङ्कयाम्बभूविवहे / श्लङ्कयांबभूविवहे / श्लङ्कयामासिवहे
श्लङ्कयाञ्चकृमहे / श्लङ्कयांचकृमहे / श्लङ्कयाम्बभूविमहे / श्लङ्कयांबभूविमहे / श्लङ्कयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः