श्लङ्क् + णिच् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्क्यात् / श्लङ्क्याद्
श्लङ्क्यास्ताम्
श्लङ्क्यासुः
मध्यम
श्लङ्क्याः
श्लङ्क्यास्तम्
श्लङ्क्यास्त
उत्तम
श्लङ्क्यासम्
श्लङ्क्यास्व
श्लङ्क्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्कयिषीष्ट
श्लङ्कयिषीयास्ताम्
श्लङ्कयिषीरन्
मध्यम
श्लङ्कयिषीष्ठाः
श्लङ्कयिषीयास्थाम्
श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
उत्तम
श्लङ्कयिषीय
श्लङ्कयिषीवहि
श्लङ्कयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्लङ्किषीष्ट / श्लङ्कयिषीष्ट
श्लङ्किषीयास्ताम् / श्लङ्कयिषीयास्ताम्
श्लङ्किषीरन् / श्लङ्कयिषीरन्
मध्यम
श्लङ्किषीष्ठाः / श्लङ्कयिषीष्ठाः
श्लङ्किषीयास्थाम् / श्लङ्कयिषीयास्थाम्
श्लङ्किषीध्वम् / श्लङ्कयिषीढ्वम् / श्लङ्कयिषीध्वम्
उत्तम
श्लङ्किषीय / श्लङ्कयिषीय
श्लङ्किषीवहि / श्लङ्कयिषीवहि
श्लङ्किषीमहि / श्लङ्कयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः