श्रा धातुरूपाणि - आशीर्लिङ् लकारः

श्रा पाके - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्रेयात् / श्रेयाद् / श्रायात् / श्रायाद्
श्रेयास्ताम् / श्रायास्ताम्
श्रेयासुः / श्रायासुः
मध्यम
श्रेयाः / श्रायाः
श्रेयास्तम् / श्रायास्तम्
श्रेयास्त / श्रायास्त
उत्तम
श्रेयासम् / श्रायासम्
श्रेयास्व / श्रायास्व
श्रेयास्म / श्रायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्रायिषीष्ट / श्रेषीष्ट / श्रासीष्ट
श्रायिषीयास्ताम् / श्रेषीयास्ताम् / श्रासीयास्ताम्
श्रायिषीरन् / श्रेषीरन् / श्रासीरन्
मध्यम
श्रायिषीष्ठाः / श्रेषीष्ठाः / श्रासीष्ठाः
श्रायिषीयास्थाम् / श्रेषीयास्थाम् / श्रासीयास्थाम्
श्रायिषीढ्वम् / श्रायिषीध्वम् / श्रेषीढ्वम् / श्रासीध्वम्
उत्तम
श्रायिषीय / श्रेषीय / श्रासीय
श्रायिषीवहि / श्रेषीवहि / श्रासीवहि
श्रायिषीमहि / श्रेषीमहि / श्रासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः