श्रन्थ् धातुरूपाणि - श्रन्थँ सन्दर्भे - क्र्यादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्रेथ / शश्रन्थ
श्रेथतुः / शश्रन्थतुः
श्रेथुः / शश्रन्थुः
मध्यम
श्रेथिथ / शश्रन्थिथ
श्रेथथुः / शश्रन्थथुः
श्रेथ / शश्रन्थ
उत्तम
श्रेथ / शश्रन्थ
श्रेथिव / शश्रन्थिव
श्रेथिम / शश्रन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्रेथे / शश्रन्थे
श्रेथाते / शश्रन्थाते
श्रेथिरे / शश्रन्थिरे
मध्यम
श्रेथिषे / शश्रन्थिषे
श्रेथाथे / शश्रन्थाथे
श्रेथिध्वे / शश्रन्थिध्वे
उत्तम
श्रेथे / शश्रन्थे
श्रेथिवहे / शश्रन्थिवहे
श्रेथिमहे / शश्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः