श्रङ्क् + सन् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रङ्किषेत
शिश्रङ्किषेयाताम्
शिश्रङ्किषेरन्
मध्यम
शिश्रङ्किषेथाः
शिश्रङ्किषेयाथाम्
शिश्रङ्किषेध्वम्
उत्तम
शिश्रङ्किषेय
शिश्रङ्किषेवहि
शिश्रङ्किषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रङ्किष्येत
शिश्रङ्किष्येयाताम्
शिश्रङ्किष्येरन्
मध्यम
शिश्रङ्किष्येथाः
शिश्रङ्किष्येयाथाम्
शिश्रङ्किष्येध्वम्
उत्तम
शिश्रङ्किष्येय
शिश्रङ्किष्येवहि
शिश्रङ्किष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः