श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्नथतात् / श्नथताद् / श्नथतु
श्नथताम्
श्नथन्तु
मध्यम
श्नथतात् / श्नथताद् / श्नथ
श्नथतम्
श्नथत
उत्तम
श्नथानि
श्नथाव
श्नथाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्नथ्यताम्
श्नथ्येताम्
श्नथ्यन्ताम्
मध्यम
श्नथ्यस्व
श्नथ्येथाम्
श्नथ्यध्वम्
उत्तम
श्नथ्यै
श्नथ्यावहै
श्नथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः