श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शश्नाथ
शश्नथतुः
शश्नथुः
मध्यम
शश्नथिथ
शश्नथथुः
शश्नथ
उत्तम
शश्नथ / शश्नाथ
शश्नथिव
शश्नथिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शश्नथे
शश्नथाते
शश्नथिरे
मध्यम
शश्नथिषे
शश्नथाथे
शश्नथिध्वे
उत्तम
शश्नथे
शश्नथिवहे
शश्नथिमहे
 


सनादि प्रत्ययाः

उपसर्गाः