श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्नथति
श्नथतः
श्नथन्ति
मध्यम
श्नथसि
श्नथथः
श्नथथ
उत्तम
श्नथामि
श्नथावः
श्नथामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्नथ्यते
श्नथ्येते
श्नथ्यन्ते
मध्यम
श्नथ्यसे
श्नथ्येथे
श्नथ्यध्वे
उत्तम
श्नथ्ये
श्नथ्यावहे
श्नथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः