श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्नथत् / अश्नथद्
अश्नथताम्
अश्नथन्
मध्यम
अश्नथः
अश्नथतम्
अश्नथत
उत्तम
अश्नथम्
अश्नथाव
अश्नथाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्नथ्यत
अश्नथ्येताम्
अश्नथ्यन्त
मध्यम
अश्नथ्यथाः
अश्नथ्येथाम्
अश्नथ्यध्वम्
उत्तम
अश्नथ्ये
अश्नथ्यावहि
अश्नथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः