श्चुत् + सन् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुश्चुतिषतात् / चुश्चुतिषताद् / चुश्चुतिषतु / चुश्चोतिषतात् / चुश्चोतिषताद् / चुश्चोतिषतु
चुश्चुतिषताम् / चुश्चोतिषताम्
चुश्चुतिषन्तु / चुश्चोतिषन्तु
मध्यम
चुश्चुतिषतात् / चुश्चुतिषताद् / चुश्चुतिष / चुश्चोतिषतात् / चुश्चोतिषताद् / चुश्चोतिष
चुश्चुतिषतम् / चुश्चोतिषतम्
चुश्चुतिषत / चुश्चोतिषत
उत्तम
चुश्चुतिषाणि / चुश्चोतिषाणि
चुश्चुतिषाव / चुश्चोतिषाव
चुश्चुतिषाम / चुश्चोतिषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुश्चुतिष्यताम् / चुश्चोतिष्यताम्
चुश्चुतिष्येताम् / चुश्चोतिष्येताम्
चुश्चुतिष्यन्ताम् / चुश्चोतिष्यन्ताम्
मध्यम
चुश्चुतिष्यस्व / चुश्चोतिष्यस्व
चुश्चुतिष्येथाम् / चुश्चोतिष्येथाम्
चुश्चुतिष्यध्वम् / चुश्चोतिष्यध्वम्
उत्तम
चुश्चुतिष्यै / चुश्चोतिष्यै
चुश्चुतिष्यावहै / चुश्चोतिष्यावहै
चुश्चुतिष्यामहै / चुश्चोतिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः