श्चुत् + सन् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचुश्चुतिषत् / अचुश्चुतिषद् / अचुश्चोतिषत् / अचुश्चोतिषद्
अचुश्चुतिषताम् / अचुश्चोतिषताम्
अचुश्चुतिषन् / अचुश्चोतिषन्
मध्यम
अचुश्चुतिषः / अचुश्चोतिषः
अचुश्चुतिषतम् / अचुश्चोतिषतम्
अचुश्चुतिषत / अचुश्चोतिषत
उत्तम
अचुश्चुतिषम् / अचुश्चोतिषम्
अचुश्चुतिषाव / अचुश्चोतिषाव
अचुश्चुतिषाम / अचुश्चोतिषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुश्चुतिष्यत / अचुश्चोतिष्यत
अचुश्चुतिष्येताम् / अचुश्चोतिष्येताम्
अचुश्चुतिष्यन्त / अचुश्चोतिष्यन्त
मध्यम
अचुश्चुतिष्यथाः / अचुश्चोतिष्यथाः
अचुश्चुतिष्येथाम् / अचुश्चोतिष्येथाम्
अचुश्चुतिष्यध्वम् / अचुश्चोतिष्यध्वम्
उत्तम
अचुश्चुतिष्ये / अचुश्चोतिष्ये
अचुश्चुतिष्यावहि / अचुश्चोतिष्यावहि
अचुश्चुतिष्यामहि / अचुश्चोतिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः