शी धातुरूपाणि - लृट् लकारः

शीङ् स्वप्ने - अदादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शयिष्यते
शयिष्येते
शयिष्यन्ते
मध्यम
शयिष्यसे
शयिष्येथे
शयिष्यध्वे
उत्तम
शयिष्ये
शयिष्यावहे
शयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शायिष्यते / शयिष्यते
शायिष्येते / शयिष्येते
शायिष्यन्ते / शयिष्यन्ते
मध्यम
शायिष्यसे / शयिष्यसे
शायिष्येथे / शयिष्येथे
शायिष्यध्वे / शयिष्यध्वे
उत्तम
शायिष्ये / शयिष्ये
शायिष्यावहे / शयिष्यावहे
शायिष्यामहे / शयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः