शी धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

शीङ् स्वप्ने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शयिषीष्ट
शयिषीयास्ताम्
शयिषीरन्
मध्यम
शयिषीष्ठाः
शयिषीयास्थाम्
शयिषीढ्वम् / शयिषीध्वम्
उत्तम
शयिषीय
शयिषीवहि
शयिषीमहि