संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शी - शीङ् स्वप्ने अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

शयिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
शयिषीढ्वम्
मध्यम पुरुषः बहुवचनम्
शयिषीय
उत्तम पुरुषः एकवचनम्
शयिषीवहि
उत्तम पुरुषः द्विवचनम्
शयिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्