शीक् + णिच्+सन् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिशीकयिषाञ्चकार / शिशीकयिषांचकार / शिशीकयिषाम्बभूव / शिशीकयिषांबभूव / शिशीकयिषामास
शिशीकयिषाञ्चक्रतुः / शिशीकयिषांचक्रतुः / शिशीकयिषाम्बभूवतुः / शिशीकयिषांबभूवतुः / शिशीकयिषामासतुः
शिशीकयिषाञ्चक्रुः / शिशीकयिषांचक्रुः / शिशीकयिषाम्बभूवुः / शिशीकयिषांबभूवुः / शिशीकयिषामासुः
मध्यम
शिशीकयिषाञ्चकर्थ / शिशीकयिषांचकर्थ / शिशीकयिषाम्बभूविथ / शिशीकयिषांबभूविथ / शिशीकयिषामासिथ
शिशीकयिषाञ्चक्रथुः / शिशीकयिषांचक्रथुः / शिशीकयिषाम्बभूवथुः / शिशीकयिषांबभूवथुः / शिशीकयिषामासथुः
शिशीकयिषाञ्चक्र / शिशीकयिषांचक्र / शिशीकयिषाम्बभूव / शिशीकयिषांबभूव / शिशीकयिषामास
उत्तम
शिशीकयिषाञ्चकर / शिशीकयिषांचकर / शिशीकयिषाञ्चकार / शिशीकयिषांचकार / शिशीकयिषाम्बभूव / शिशीकयिषांबभूव / शिशीकयिषामास
शिशीकयिषाञ्चकृव / शिशीकयिषांचकृव / शिशीकयिषाम्बभूविव / शिशीकयिषांबभूविव / शिशीकयिषामासिव
शिशीकयिषाञ्चकृम / शिशीकयिषांचकृम / शिशीकयिषाम्बभूविम / शिशीकयिषांबभूविम / शिशीकयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिशीकयिषाञ्चक्रे / शिशीकयिषांचक्रे / शिशीकयिषाम्बभूव / शिशीकयिषांबभूव / शिशीकयिषामास
शिशीकयिषाञ्चक्राते / शिशीकयिषांचक्राते / शिशीकयिषाम्बभूवतुः / शिशीकयिषांबभूवतुः / शिशीकयिषामासतुः
शिशीकयिषाञ्चक्रिरे / शिशीकयिषांचक्रिरे / शिशीकयिषाम्बभूवुः / शिशीकयिषांबभूवुः / शिशीकयिषामासुः
मध्यम
शिशीकयिषाञ्चकृषे / शिशीकयिषांचकृषे / शिशीकयिषाम्बभूविथ / शिशीकयिषांबभूविथ / शिशीकयिषामासिथ
शिशीकयिषाञ्चक्राथे / शिशीकयिषांचक्राथे / शिशीकयिषाम्बभूवथुः / शिशीकयिषांबभूवथुः / शिशीकयिषामासथुः
शिशीकयिषाञ्चकृढ्वे / शिशीकयिषांचकृढ्वे / शिशीकयिषाम्बभूव / शिशीकयिषांबभूव / शिशीकयिषामास
उत्तम
शिशीकयिषाञ्चक्रे / शिशीकयिषांचक्रे / शिशीकयिषाम्बभूव / शिशीकयिषांबभूव / शिशीकयिषामास
शिशीकयिषाञ्चकृवहे / शिशीकयिषांचकृवहे / शिशीकयिषाम्बभूविव / शिशीकयिषांबभूविव / शिशीकयिषामासिव
शिशीकयिषाञ्चकृमहे / शिशीकयिषांचकृमहे / शिशीकयिषाम्बभूविम / शिशीकयिषांबभूविम / शिशीकयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिशीकयिषाञ्चक्रे / शिशीकयिषांचक्रे / शिशीकयिषाम्बभूवे / शिशीकयिषांबभूवे / शिशीकयिषामाहे
शिशीकयिषाञ्चक्राते / शिशीकयिषांचक्राते / शिशीकयिषाम्बभूवाते / शिशीकयिषांबभूवाते / शिशीकयिषामासाते
शिशीकयिषाञ्चक्रिरे / शिशीकयिषांचक्रिरे / शिशीकयिषाम्बभूविरे / शिशीकयिषांबभूविरे / शिशीकयिषामासिरे
मध्यम
शिशीकयिषाञ्चकृषे / शिशीकयिषांचकृषे / शिशीकयिषाम्बभूविषे / शिशीकयिषांबभूविषे / शिशीकयिषामासिषे
शिशीकयिषाञ्चक्राथे / शिशीकयिषांचक्राथे / शिशीकयिषाम्बभूवाथे / शिशीकयिषांबभूवाथे / शिशीकयिषामासाथे
शिशीकयिषाञ्चकृढ्वे / शिशीकयिषांचकृढ्वे / शिशीकयिषाम्बभूविध्वे / शिशीकयिषांबभूविध्वे / शिशीकयिषाम्बभूविढ्वे / शिशीकयिषांबभूविढ्वे / शिशीकयिषामासिध्वे
उत्तम
शिशीकयिषाञ्चक्रे / शिशीकयिषांचक्रे / शिशीकयिषाम्बभूवे / शिशीकयिषांबभूवे / शिशीकयिषामाहे
शिशीकयिषाञ्चकृवहे / शिशीकयिषांचकृवहे / शिशीकयिषाम्बभूविवहे / शिशीकयिषांबभूविवहे / शिशीकयिषामासिवहे
शिशीकयिषाञ्चकृमहे / शिशीकयिषांचकृमहे / शिशीकयिषाम्बभूविमहे / शिशीकयिषांबभूविमहे / शिशीकयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः