शिङ्ख् + णिच् धातुरूपाणि - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिङ्खयाञ्चकार / शिङ्खयांचकार / शिङ्खयाम्बभूव / शिङ्खयांबभूव / शिङ्खयामास
शिङ्खयाञ्चक्रतुः / शिङ्खयांचक्रतुः / शिङ्खयाम्बभूवतुः / शिङ्खयांबभूवतुः / शिङ्खयामासतुः
शिङ्खयाञ्चक्रुः / शिङ्खयांचक्रुः / शिङ्खयाम्बभूवुः / शिङ्खयांबभूवुः / शिङ्खयामासुः
मध्यम
शिङ्खयाञ्चकर्थ / शिङ्खयांचकर्थ / शिङ्खयाम्बभूविथ / शिङ्खयांबभूविथ / शिङ्खयामासिथ
शिङ्खयाञ्चक्रथुः / शिङ्खयांचक्रथुः / शिङ्खयाम्बभूवथुः / शिङ्खयांबभूवथुः / शिङ्खयामासथुः
शिङ्खयाञ्चक्र / शिङ्खयांचक्र / शिङ्खयाम्बभूव / शिङ्खयांबभूव / शिङ्खयामास
उत्तम
शिङ्खयाञ्चकर / शिङ्खयांचकर / शिङ्खयाञ्चकार / शिङ्खयांचकार / शिङ्खयाम्बभूव / शिङ्खयांबभूव / शिङ्खयामास
शिङ्खयाञ्चकृव / शिङ्खयांचकृव / शिङ्खयाम्बभूविव / शिङ्खयांबभूविव / शिङ्खयामासिव
शिङ्खयाञ्चकृम / शिङ्खयांचकृम / शिङ्खयाम्बभूविम / शिङ्खयांबभूविम / शिङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिङ्खयाञ्चक्रे / शिङ्खयांचक्रे / शिङ्खयाम्बभूव / शिङ्खयांबभूव / शिङ्खयामास
शिङ्खयाञ्चक्राते / शिङ्खयांचक्राते / शिङ्खयाम्बभूवतुः / शिङ्खयांबभूवतुः / शिङ्खयामासतुः
शिङ्खयाञ्चक्रिरे / शिङ्खयांचक्रिरे / शिङ्खयाम्बभूवुः / शिङ्खयांबभूवुः / शिङ्खयामासुः
मध्यम
शिङ्खयाञ्चकृषे / शिङ्खयांचकृषे / शिङ्खयाम्बभूविथ / शिङ्खयांबभूविथ / शिङ्खयामासिथ
शिङ्खयाञ्चक्राथे / शिङ्खयांचक्राथे / शिङ्खयाम्बभूवथुः / शिङ्खयांबभूवथुः / शिङ्खयामासथुः
शिङ्खयाञ्चकृढ्वे / शिङ्खयांचकृढ्वे / शिङ्खयाम्बभूव / शिङ्खयांबभूव / शिङ्खयामास
उत्तम
शिङ्खयाञ्चक्रे / शिङ्खयांचक्रे / शिङ्खयाम्बभूव / शिङ्खयांबभूव / शिङ्खयामास
शिङ्खयाञ्चकृवहे / शिङ्खयांचकृवहे / शिङ्खयाम्बभूविव / शिङ्खयांबभूविव / शिङ्खयामासिव
शिङ्खयाञ्चकृमहे / शिङ्खयांचकृमहे / शिङ्खयाम्बभूविम / शिङ्खयांबभूविम / शिङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिङ्खयाञ्चक्रे / शिङ्खयांचक्रे / शिङ्खयाम्बभूवे / शिङ्खयांबभूवे / शिङ्खयामाहे
शिङ्खयाञ्चक्राते / शिङ्खयांचक्राते / शिङ्खयाम्बभूवाते / शिङ्खयांबभूवाते / शिङ्खयामासाते
शिङ्खयाञ्चक्रिरे / शिङ्खयांचक्रिरे / शिङ्खयाम्बभूविरे / शिङ्खयांबभूविरे / शिङ्खयामासिरे
मध्यम
शिङ्खयाञ्चकृषे / शिङ्खयांचकृषे / शिङ्खयाम्बभूविषे / शिङ्खयांबभूविषे / शिङ्खयामासिषे
शिङ्खयाञ्चक्राथे / शिङ्खयांचक्राथे / शिङ्खयाम्बभूवाथे / शिङ्खयांबभूवाथे / शिङ्खयामासाथे
शिङ्खयाञ्चकृढ्वे / शिङ्खयांचकृढ्वे / शिङ्खयाम्बभूविध्वे / शिङ्खयांबभूविध्वे / शिङ्खयाम्बभूविढ्वे / शिङ्खयांबभूविढ्वे / शिङ्खयामासिध्वे
उत्तम
शिङ्खयाञ्चक्रे / शिङ्खयांचक्रे / शिङ्खयाम्बभूवे / शिङ्खयांबभूवे / शिङ्खयामाहे
शिङ्खयाञ्चकृवहे / शिङ्खयांचकृवहे / शिङ्खयाम्बभूविवहे / शिङ्खयांबभूविवहे / शिङ्खयामासिवहे
शिङ्खयाञ्चकृमहे / शिङ्खयांचकृमहे / शिङ्खयाम्बभूविमहे / शिङ्खयांबभूविमहे / शिङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः