शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शवतात् / शवताद् / शवतु
शवताम्
शवन्तु
मध्यम
शवतात् / शवताद् / शव
शवतम्
शवत
उत्तम
शवानि
शवाव
शवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शव्यताम्
शव्येताम्
शव्यन्ताम्
मध्यम
शव्यस्व
शव्येथाम्
शव्यध्वम्
उत्तम
शव्यै
शव्यावहै
शव्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः